Podcast Episodes

Back to Search
भाग्ये यत् लिखितं तदेव प्राप्यते

भाग्ये यत् लिखितं तदेव प्राप्यते


Episode 351


कदाचित् श्रीकृष्णलक्ष्म्योः मध्ये सुदाम्नः जीवनावस्थायाः चर्चा भवति । तदा श्रीकृष्णः वदति 'प्रारब्धं नाम किञ्चन तत्त्वम् अस्ति । तत् कस्मै अपि जनाय समयात् पूर्वं भाग्यात् अधिकं न ददाति' इति । तदा तत्…


Published on 2 weeks, 6 days ago

अन्तरङ्गशुद्धिः

अन्तरङ्गशुद्धिः


Episode 350


वारणास्यां गङ्गाघट्टसमीपे छिन्नपादरक्षासीवनं कुर्वता गङ्गामातुः भक्तेन रूयिदासेन कदाचित् गङ्गास्नानाय गन्तुं समयः न लब्धः । अतः सः नाणकमेकं गङ्गामात्रे समर्पयितुं कस्मैचित् ब्राह्मणाय अयच्छत् । यदा स…


Published on 3 weeks ago

मनः दर्पणः एव

मनः दर्पणः एव


Episode 349


कदाचित् श्रीरामः हनुमदादिभिः सह सुवेलपर्वतशिखरं गतः । तत्र दृश्यमानं चन्द्रं दर्शयन् स्वस्य स्वस्य चिन्तनानुगुणं चन्द्रे दृश्यमानायाः कृष्णवर्णतायाः कारणं किं भवितुमर्हति इति अपृच्छत् । राजा सुग्रीवः…


Published on 3 weeks, 1 day ago

वेदविदः पक्षिणः

वेदविदः पक्षिणः


Episode 348


महाभारतयुद्धस्य अनन्तरम् ऋषिः शमिकः रणरङ्गं गतः । तत्र लघुपक्षिणां कूजनं श्रुतम् । तान् स्वस्य आश्रमं नीत्वा जागरूकतया पोषितवान् । छात्राणाम् अध्यापनसमये पक्षिभिः अपि वेदाः, विविधानि शास्त्राणि च शिक…


Published on 3 weeks, 2 days ago

बुद्धिर्यस्य फलं तस्य

बुद्धिर्यस्य फलं तस्य


Episode 347


मातुः वचनम् उपेक्ष्य कश्चन अजशावकः अजसमूहात् दूरं गत्वा अरण्यं प्राविशत् । तदा कश्चन महाकायः वृक पुरतः आगतः । कथमपि आत्मरक्षणं करोमि इति विचिन्त्य सः एकम् उपायं करोति । उच्चैः क्रन्दन् अवद्त् 'भ्रातः…


Published on 3 weeks, 3 days ago

फलं परनिन्दायाः

फलं परनिन्दायाः


Episode 346


पुरा काशीनगरे कश्चन धर्मात्मा प्रजावत्सलः च राजा आसीत् । कदाचित् मृगयार्थं गच्छतं राजानं कश्चन देवदूतः आकाशात् अवतीर्य 'भवतः कृते स्वर्गलोके सुवर्णप्रासादः सज्जीकृतः अस्ति' इत्युक्त्वा अन्तर्हितः अभव…


Published on 3 weeks, 4 days ago

श्रेष्ठतमं कार्यम्

श्रेष्ठतमं कार्यम्


Episode 345


पिप्पलः नाम कश्चन संन्यासी तपः आचर्य इन्द्रात् वरं प्राप्य अहङ्कारी जातः । कदाचित् पितामहः ब्रह्मा 'एतस्य अहङ्कारः निवारणीयः' इति विचिन्त्य सारसरूपं धृत्वा पिप्पलस्य समीपम् आगत्य 'भवान् किमर्थम् आत्म…


Published on 3 weeks, 5 days ago

अन्नदातुः वृत्तिः

अन्नदातुः वृत्तिः


Episode 344


एकदा प्रवासं कुर्वता सत्पुरुषेण पिपासानिवारणार्थं मार्गमध्ये विद्यमानं कुटीरस्वामिनं जलं याचितम् । जलं पीत्वा अप्रसन्नमनस्कः सन् ततः यावत् गन्तुम् उद्युक्तः तदा 'किञ्चित् क्षीरं पीत्वा गच्छतु' इति स्…


Published on 3 weeks, 6 days ago

मन्त्रिणः युक्तिः

मन्त्रिणः युक्तिः


Episode 343


पुरा कस्यचन महाराजस्य राज्यशासने अनासक्तिः आसीत् । गच्छता कालेन राज्यस्य दुःस्थितिः आगता । माहाराजस्य मन्त्रिषु अन्यतमः कश्चन मन्त्री कथमपि महाराजः बोधनीयः इति निश्चयम् अकरोत् । एकस्मिन् सायङ्काले वा…


Published on 4 weeks ago

मातृऋणम्

मातृऋणम्


Episode 342


सुप्रसिद्धः राजा देवव्रतः कदाचित् स्वमातरं पद्मावतीम् अवदत् 'पितुः आज्ञानुसारेण राज्यस्य उत्तरदायित्वं निर्वहन् अस्मि । गुरुणा प्रदत्तायाः शिक्षायाः सदुपयोगं कृतवान् अस्मि । अतः अहं भूमेः, गुरोः, पित…


Published on 4 weeks, 1 day ago





If you like Podbriefly.com, please consider donating to support the ongoing development.

Donate