Podcast Episodes

Back to Search
चत्वारि सूत्राणि

चत्वारि सूत्राणि


Episode 361


कदाचित् कश्चन ज्ञानी स्वकीयम् अपूर्वं ज्ञानं कस्मैचिदपि दातुं सज्जः अभवत् । यः इच्छति सः चतुस्सहस्रं सुवर्णनाणकानि दत्त्वा स्वीकर्तुं शक्नोति इति सः उद्घोषितवान् । तत् श्रुत्वा कश्चन राजा तं ज्ञानिनं…


Published on 1 week, 3 days ago

अचञ्चलं मनः

अचञ्चलं मनः


Episode 360


श्रीरामचन्द्रस्य वनवासकाले प्रवृत्ता घटना एषा । कदाचित् श्रीरामः कुटिरात् बहिः गतवान् आसीत् । लक्ष्मणः वृक्षस्य अधः उपविश्य श्रीरामस्य विषये चिन्तामग्नः आसीत् । तदा निद्रया आवृतया सीतया शिरः स्थापयित…


Published on 1 week, 4 days ago

आत्मा अलङ्करणीयः, न शरीरम्

आत्मा अलङ्करणीयः, न शरीरम्


Episode 359


जनाः बाह्यशरीरस्य शोभावर्धनाय प्रभूतस्य धनस्य व्ययं कुर्वन्ति । किन्तु, अन्तः स्थितम् आत्मानं कदापि न अवलोकयन्ति । अतः एव जनानां मध्ये मानवता न्यूनीभवति, चेतना म्रियते च । दुःखानि कष्टानि च वर्धन्ते …


Published on 1 week, 5 days ago

पिच्छधारिताकारणम्

पिच्छधारिताकारणम्


Episode 358


कृष्णावतारे कृष्णः सर्वदा स्वशिरसि पिच्छं किमर्थं धृतवान् इति ज्ञायते वा ? कदाचित् वनवासकाले सीता पिपासया बाध्यमाना आसीत् । तदा कश्चित् मयूरः आगत्य ततः अनतिदूरे कश्चन जलाशयः अस्ति इति उक्त्वा रामादयः…


Published on 1 week, 6 days ago

वृक्षस्य चक्रवर्तित्वम्

वृक्षस्य चक्रवर्तित्वम्


Episode 357


कदाचित् मार्गे गच्छता गुरुणा कस्यचित् महावृक्षस्य मनोवृत्तिं ज्ञात्वा 'तथास्तु' इति उक्तम् । सा मनोवृत्तिः का इति शिष्येण पृष्टे, गुरुः अवदत् 'चक्रवर्तीं भूत्वा भूमण्डलं परिपालनीयम्' इति । तत् श्रुतव…


Published on 2 weeks ago

प्रकाशः अन्धकारं प्रति गच्छेत्

प्रकाशः अन्धकारं प्रति गच्छेत्


Episode 356


कदाचित् कृष्णः विविधैः सुन्दरैः आभरणैः आत्मानम् अलङ्कुर्वन् आसीत् । यः कदापि बाह्यालङ्कारे आसक्तिं न दर्शयति सः अद्य कथं बाह्यालङ्कारे विशेषास्थावान् इति चिन्तयन् सारथिः दारुकः कारणं पृच्छति । तदा कृ…


Published on 2 weeks, 1 day ago

परिवर्तनम्

परिवर्तनम्


Episode 355


कस्यचन वृद्धस्य राज्ञः प्रासादे उत्सवः आयोजितः आसीत् । बहवः नृपाः आसन् । कार्यक्रमान्ते नर्तक्याः नृत्यं प्राचलत् ।  किञ्चित्कालानन्तरं वाद्यवादकः निद्रां प्राप्नुवन् अस्ति इति कारणतः नर्तकी भीत्या त…


Published on 2 weeks, 2 days ago

धनं देशसेवायै

धनं देशसेवायै


Episode 354


कस्याञ्चित् कक्ष्यायां प्रवृत्ता घटना एषा । अचार्यः कक्ष्यां प्रविश्य छात्रेभ्यः एकं प्रश्नं पृच्छति 'मार्गे गमनसमये वज्रं दृश्येत तर्हि किं कुर्युः भवन्तः' इति । तदा सर्वे स्वीयम् अभिप्रायं वदन्ति ।…


Published on 2 weeks, 3 days ago

गाननिपुणः उलूकः गानबन्धुः

गाननिपुणः उलूकः गानबन्धुः


Episode 353


कदाचित् नारदमहर्षिणा कोपाधिक्यात् लक्ष्मीः शप्ता । तेन कारणेन नारदस्य सङ्गीतज्ञानं विलुप्तं जातम् । ततः नारदः पश्चात्तापम् अनुभवन् विष्णुम् उपसर्प्य कृतस्य दोषस्य परिहारम् अपृच्छत् । तदा विष्णुः 'गान…


Published on 2 weeks, 4 days ago

मानसपूजायाः महिमा

मानसपूजायाः महिमा


Episode 352


पूसलारनामा कश्चन निर्धनः शिवभक्तः शिवालयं निर्मातुम् ऐच्छन् स्वस्य असामर्थ्यं स्मृत्वा मनसि एव शङ्करस्य देवालयं रचयितुम् आरब्धवान् । स्वस्य चित्ते एव इष्टिकाः, दारुस्तम्भाः, फलकानि इत्यादीनि सङ्गृह्य…


Published on 2 weeks, 5 days ago





If you like Podbriefly.com, please consider donating to support the ongoing development.

Donate