Episode 371
कश्चन संन्यासी प्रयाणेन श्रान्तः सन् कस्यचित् गृहस्य पुरतः स्थित्वा भोजनं याचितवान् । गृहस्वामी सादरं तम् अन्तः नीत्वा भोजनं प्रदत्तवान् । किञ्चित्कालं विश्रान्तिसुखम् अनुभवन् प्रस्थानसमये संन्यासी गृहस्वामिने धनं दातुम् उद्युक्तः । किन्तु गृहस्वामी धनप्राप्तीच्छया न, अपि तु बुभुक्षिताय अन्नदानं पुण्यम् इत्यतः भोजनं दत्तम् इति अवदत् । संन्यासी उक्तवान् यत् 'दीयमानं धनं तु स्वार्थाय न, अपि तु पुनरपि अन्नदानाय उपयुज्ताम् । एतादृशं पुण्यकार्यं परम्परया प्रवर्तेत' इति कथयन् अनुरोधपूर्वकं गृहस्वामिने धनं दत्त्वा ततः निर्गतवान् । तौ दम्पती भक्त्या तं नमस्कृतवन्तौ ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A wandering sage, weary from travel, stood outside a house and requested food. The householder respectfully invited him in and served him a meal. After resting for a while, the sage prepared to leave and offered money to the host. But the host declined, saying he had given food not for money, but as a sacred duty to feed the hungry. The sage replied, “This money is not for personal use, but to help you continue feeding others. Let this noble act become a tradition.” With gentle insistence, he gave the money and departed. The couple bowed to him with devotion.
Published on 14 hours ago
If you like Podbriefly.com, please consider donating to support the ongoing development.
Donate