Episode 370
षोडशे शतके केरले पून्ताननामा कश्चन गुरुवायूरुपुरेशभक्तः कदाचित् कोट्टियूरस्थे शिवमन्दिरे भागवतपारायणम् आरब्धवान् । तत्र कृष्णरुक्मिणीसंवादस्य कथां विवृत्य एकं पुटचिह्नं संस्थाप्य मन्दिरात् निर्गतः । परन्तु आश्चर्यं नाम अग्रिमे दिने तस्य अध्यायस्य आरम्भे एव तत् पुटचिह्नं दृष्टम् । एवम् अवशिष्टेषु दिनेषु अपि तेन सः एव कथाभागः पुनः पुनः पठितः । अन्तिमे दिने यदा पून्तानः मन्दिरात् भागवतपुस्तकम् आनेतुम् अगच्छत् तदा तत्र भगवान् महेश्वरः भागवतं पठन् तेन दृष्टः । यदा शिवः स्वस्य पारायणम् अरोचत वा इति पार्वतीदेवीम् अपृच्छत् तदा सा अवदत् यत् पून्तानस्य पारायणम् इतोऽपि मधुरम् अस्ति इति । तद् श्रुत्वा पुलकितः पून्तानः हे देव ! इति अवदत् । पार्वतीपरमेश्वरौ तम् अनुगृह्य अदृश्यतां गतवन्तौ ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
In the 16th century, Poonthanam, a devoted follower of Lord Guruvayurappan from Kerala, once began reciting the Bhagavatam at the Shiva temple in Kottiyoor. One day, after reading the dialogue between Krishna and Rukmini, he placed a bookmark and left. To his surprise, the next day the bookmark was at the beginning of the same chapter. This continued for several days—he kept returning to the same passage. On the final day, when he went to retrieve the Bhagavatam, he saw Lord Shiva himself reading it. When Shiva asked Parvati whether she liked his recitation, she replied, “Poonthanam’s chanting is even sweeter.” Hearing this, Poonthanam was overwhelmed and exclaimed, “O Lord!” Shiva and Parvati blessed him and then disappeared.
Published on 1 day, 14 hours ago
If you like Podbriefly.com, please consider donating to support the ongoing development.
Donate