Podcast Episode Details

Back to Podcast Episodes
ध्यानात् सिद्ध्यति अभीष्टम्

ध्यानात् सिद्ध्यति अभीष्टम्


Episode 368


कश्चन महात्मा ध्यानविषये बोधयन् मण्डूकस्य दृष्टान्तं वदति — 'मण्डूकेन इव तदेकनिष्ठया ध्यानं करणीयम् । मण्डूकः क्षुद्रजीवी अपि श्रद्धया एकनिष्ठया ध्यानं करोति । सः वृष्टिं प्रार्थयमानः भूमेः अन्तः स्थित्वा प्रतीक्षां करोति । तस्य अपेक्षां निसर्गः पूरयति ।  श्रद्धया सहनया च अपेक्षितस्य तत्त्वस्य प्रतीक्षणम् एव ध्यानं नाम । तादृशः स्वभावः मानवेषु स्यात् चेत् ते अपि अपेक्षितं प्राप्तुं शक्नुवन्ति । उदात्तं तत्त्वं लक्ष्यीकृत्य यः ध्यानं करोति, तस्य जीवनम् अपि उदात्तं भवति' इति ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
A great teacher once explained the essence of meditation using the example of a frog. Though a humble creature, the frog meditates with unwavering focus and faith. It sits patiently underground, praying for rain, trusting that nature will fulfill its need. This waiting, filled with faith and endurance, is itself meditation. If humans develop such a nature—steady, devoted, and patient—they too can attain what they seek. True meditation is not just sitting still, but waiting with trust for the higher truth to reveal itself. And one who meditates with such noble intent leads a noble life.


Published on 3 days, 14 hours ago






If you like Podbriefly.com, please consider donating to support the ongoing development.

Donate