Podcast Episodes

Back to Search
पुण्यकार्यपरम्परा

पुण्यकार्यपरम्परा


Episode 371


कश्चन संन्यासी प्रयाणेन श्रान्तः सन् कस्यचित् गृहस्य पुरतः स्थित्वा भोजनं याचितवान् । गृहस्वामी सादरं तम् अन्तः नीत्वा भोजनं प्रदत्तवान् । किञ्चित्कालं विश्रान्तिसुखम् अनुभवन् प्रस्थानसमये संन्यासी ग…


Published on 12 hours ago

भागवतपारायणस्य प्रभावः

भागवतपारायणस्य प्रभावः


Episode 370


षोडशे शतके केरले पून्ताननामा कश्चन गुरुवायूरुपुरेशभक्तः कदाचित् कोट्टियूरस्थे शिवमन्दिरे भागवतपारायणम् आरब्धवान् । तत्र कृष्णरुक्मिणीसंवादस्य कथां विवृत्य एकं पुटचिह्नं संस्थाप्य मन्दिरात् निर्गतः । …


Published on 1 day, 12 hours ago

प्रतिमानां सन्देशः

प्रतिमानां सन्देशः


Episode 369


कदाचित् कश्चन गुरुः लवणेन वस्त्रेण शिलया च निर्मिताः तिस्रः प्रतिमाः जले निमज्जयन् तासां तत्त्वं बोधयति । शिलानिर्मिता प्रतिमा जले निमज्ज्य अपि अल्पमपि विकारं न प्राप्नोत् । केचन शिलाप्रतिमा इव । जलं…


Published on 2 days, 12 hours ago

ध्यानात् सिद्ध्यति अभीष्टम्

ध्यानात् सिद्ध्यति अभीष्टम्


Episode 368


कश्चन महात्मा ध्यानविषये बोधयन् मण्डूकस्य दृष्टान्तं वदति — 'मण्डूकेन इव तदेकनिष्ठया ध्यानं करणीयम् । मण्डूकः क्षुद्रजीवी अपि श्रद्धया एकनिष्ठया ध्यानं करोति । सः वृष्टिं प्रार्थयमानः भूमेः अन्तः स्थ…


Published on 3 days, 12 hours ago

उज्ज्वला स्वातन्त्र्यप्रीतिः

उज्ज्वला स्वातन्त्र्यप्रीतिः


Episode 367


शङ्करशाहः गोण्डवंशीयः राष्ट्रप्रेमी राजा आसीत्, यः कवित्वेन अपि प्रसिद्धः । तेन रचितानि देशभक्तिपराणि गीतानि जनाः सदा गायन्ति स्म । जबलपुरप्रदेशे आङ्ग्लैः संस्थानाधिपाः भूस्वामिनः च जनाः पीडिताः आसन्…


Published on 4 days, 12 hours ago

वीरत्यागी विश्वनाथदासः

वीरत्यागी विश्वनाथदासः


Episode 366


तमिळुनाडुदेशीयः विश्वनाथदासः स्वीयैः देशभक्तिगीतैः,  नाटकैः, अभिनयैः च देशभक्तिम् जागरयति स्म । नाटकेषु 'वल्लीविवाहः' इति नाटके आङ्ग्लेयशासनं लक्षीकृत्य दासवर्यः गीतं गायति स्म येन कारणेन षट् मासान् …


Published on 5 days, 12 hours ago

श्रद्धा

श्रद्धा


Episode 365


आ पञ्चदशभ्यः दिनेभ्यः मन्दिरम् आगत्य देवस्य पुरतः स्थित्वा वर्णमालां जपन्तीं बालिकां कश्चन भक्तः उपसर्प्य अपृच्छत् 'किमर्थं वर्णमालाजपं कृत्वा देवं प्रणम्य निर्गच्छसि' इति । तदा सा बालिका अवदत् यत् '…


Published on 6 days, 12 hours ago

दुश्चिन्तनं पापाय

दुश्चिन्तनं पापाय


Episode 364


कदाचित् विश्वामित्रशिष्यः गालवः गरुडश्च गुरुदक्षिणसङ्ग्रहणार्थं प्रपञ्चपर्यटनम् आरब्धवन्तौ । तदवसरे विश्रान्त्यर्थं वृषभपर्वते स्थितवन्तौ । वृषभपर्वतस्थायां गुहायां वसत्या शाण्डिल्यमहर्षिपुत्र्या महा…


Published on 1 week ago

निर्धनबालिकायाः निःस्पृहता

निर्धनबालिकायाः निःस्पृहता


Episode 363


कश्चन धनिकः बदरीकेदारनाथादिदर्शनार्थं गतवान् । तत्र काचन बालिका धनिकम् उपसर्प्य एकं रूप्यकम् अयाचत । सः कोषात् निष्कास्य अञ्जलिमितानि रूप्यकाणि बालैकायै अयच्छत् । एतावन्ति नाणकानि प्राप्य सा बालिका य…


Published on 1 week, 1 day ago

वेणोः समुत्पत्तिः

वेणोः समुत्पत्तिः


Episode 362


भगवान् श्रीकृष्णः तदीयवेणुना एव सुप्रसिद्धः इति वयं जानीमः । सः वेणुहस्तः एव दृश्यते सर्वदा । कृष्णः गोपकुले प्रवृद्धः इत्यतः सहजतया तस्य हस्ते वेणुः अतिष्ठत् । परं, वेणुवादने गोपालेषु कथम् आसक्तिः उ…


Published on 1 week, 2 days ago





If you like Podbriefly.com, please consider donating to support the ongoing development.

Donate